B 355-2 (Makaranda)Sāraṇī
Manuscript culture infobox
Filmed in: B 355/2
Title: (Makaranda)Sāraṇī
Dimensions: 21.4 x 9.5 cm x 21 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 2/221
Remarks:
Reel No. B 355/2
Inventory No. 62461
Title (Makaranda)Sāraṇῑ
Remarks
Author Daivajña Divākara
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 21.4 x 9.5 cm
Binding Hole(s)
Folios 21
Lines per Page 8
Foliation none
Scribe
Illustrations:
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 2/221
Manuscript Features
Excerpts
«Beginning:»
❖ śrīgaṇeśāya namaḥ || ||
prajñāṃ yataḥ prāpya kṛtapratijñāṃ
spardhāṃ vidhatte prasabhaṃ pratijñaṃ
ajño pi taṃ śṛiśivanāmadheyaṃ
gurūpamaṃ svīyaguruṃ bhajeyaṃ || 1 ||
śrīmacchivāt samadhigatyavaraprasādaṃ
vṛttāṃśubhir vivaraṇābhinavāraviṃdaṃ ||
etad divākaravikāsitam āryavaryuya
bhṛṅgā bhajantu makarandapipāśavo ye || 2 ||
pṛṣṭhasthitā sanna śakoniteṣṭa
śakāvaśeṣapramakoṣṭhakasthaṃ ||
tithyādivārādisavallikaṃ tad
yojyaṃ samīpasthaśakasya kamde || 3 || (exp. 2t1–5)
«End:»
śṛṇoti saṃpūjya vidhijñavarṣaṃ
sarve grahās tasya haranti niṣṭaṃ
paravādipadyapratipādanena
purātanoktād api sad viśeṣaṃ
nṛnaṃdanoktānarasiṃhasūnu-
praṇītamaṃgīkaraṇōyam āryaiḥ
bālidite pi bahusundaravistṛtārthe
tuṣṭiṃ bhajantu suhṛdo gatamatsarā ye ||
ākasmikaṃ khalu satāṃ hṛdayeṣu lagnaṃ
saukhyāni paṃjaraśukasya vacas tanoti || || (exp. 17t6–17b2)
«Colophon:»
iti śrīdaivajña(nṛsiṃha)sūnu divākaraviracitaṃ makarandavivaraṇaṃ samāptaṃ || || śubham astu || ||
… (exp. 17b2–4)
Microfilm Details
Reel No. B 355/2
Date of Filming not indicated
Exposures 19
Used Copy Kathmandu
Type of Film digital copy
Remarks
Catalogued by MS/RA
Date 05-08-2013
Bibliography