B 355-2 (Makaranda)Sāraṇī

Manuscript culture infobox

Filmed in: B 355/2
Title: (Makaranda)Sāraṇī
Dimensions: 21.4 x 9.5 cm x 21 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 2/221
Remarks:



Reel No. B 355/2

Inventory No. 62461

Title (Makaranda)Sāraṇῑ

Remarks

Author Daivajña Divākara

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 21.4 x 9.5 cm

Binding Hole(s)

Folios 21

Lines per Page 8

Foliation none

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 2/221

Manuscript Features

Excerpts

«Beginning:»


❖ śrīgaṇeśāya namaḥ || ||


prajñāṃ yataḥ prāpya kṛtapratijñāṃ


spardhāṃ vidhatte prasabhaṃ pratijñaṃ


ajño pi taṃ śṛiśivanāmadheyaṃ


gurūpamaṃ svīyaguruṃ bhajeyaṃ || 1 ||



śrīmacchivāt samadhigatyavaraprasādaṃ


vṛttāṃśubhir vivaraṇābhinavāraviṃdaṃ ||


etad divākaravikāsitam āryavaryuya


bhṛṅgā bhajantu makarandapipāśavo ye || 2 ||


pṛṣṭhasthitā sanna śakoniteṣṭa


śakāvaśeṣapramakoṣṭhakasthaṃ ||


tithyādivārādisavallikaṃ tad


yojyaṃ samīpasthaśakasya kamde || 3 || (exp. 2t1–5)



«End:»


śṛṇoti saṃpūjya vidhijñavarṣaṃ


sarve grahās tasya haranti niṣṭaṃ


paravādipadyapratipādanena


purātanoktād api sad viśeṣaṃ


nṛnaṃdanoktānarasiṃhasūnu-


praṇītamaṃgīkaraṇōyam āryaiḥ


bālidite pi bahusundaravistṛtārthe


tuṣṭiṃ bhajantu suhṛdo gatamatsarā ye ||


ākasmikaṃ khalu satāṃ hṛdayeṣu lagnaṃ


saukhyāni paṃjaraśukasya vacas tanoti || || (exp. 17t6–17b2)



«Colophon:»


iti śrīdaivajña(nṛsiṃha)sūnu divākaraviracitaṃ makarandavivaraṇaṃ samāptaṃ || || śubham astu || ||


… (exp. 17b2–4)


Microfilm Details

Reel No. B 355/2

Date of Filming not indicated

Exposures 19

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 05-08-2013

Bibliography